Original

पितर ऊचुः ।पुत्र दिष्ट्यासि संप्राप्त इमं देशं यदृच्छया ।किमर्थं च त्वया ब्रह्मन्न कृतो दारसंग्रहः ॥ ३ ॥

Segmented

पितर ऊचुः पुत्र दिष्ट्या असि सम्प्राप्त इमम् देशम् यदृच्छया किम् अर्थम् च त्वया ब्रह्मन् न कृतो दार-संग्रहः

Analysis

Word Lemma Parse
पितर पितृ pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
पुत्र पुत्र pos=n,g=m,c=8,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
असि अस् pos=v,p=2,n=s,l=lat
सम्प्राप्त सम्प्राप् pos=va,g=m,c=1,n=s,f=part
इमम् इदम् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
किम् pos=n,g=n,c=2,n=s
अर्थम् अर्थ pos=n,g=n,c=2,n=s
pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
pos=i
कृतो कृ pos=va,g=m,c=1,n=s,f=part
दार दार pos=n,comp=y
संग्रहः संग्रह pos=n,g=m,c=1,n=s