Original

ततो नाम स कन्यायाः पप्रच्छ भृगुनन्दन ।वासुके भरणं चास्या न कुर्यामित्युवाच ह ॥ २० ॥

Segmented

ततो नाम स कन्यायाः पप्रच्छ भृगु-नन्दन वासुके भरणम् च अस्याः न कुर्याम् इति उवाच ह

Analysis

Word Lemma Parse
ततो ततस् pos=i
नाम नामन् pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
कन्यायाः कन्या pos=n,g=f,c=6,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
भृगु भृगु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
वासुके वासुकि pos=n,g=m,c=8,n=s
भरणम् भरण pos=n,g=n,c=2,n=s
pos=i
अस्याः इदम् pos=n,g=f,c=6,n=s
pos=i
कुर्याम् कृ pos=v,p=1,n=s,l=vidhilin
इति इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i