Original

अहमेव जरत्कारुः किल्बिषी भवतां सुतः ।तद्दण्डं धारयत मे दुष्कृतेरकृतात्मनः ॥ २ ॥

Segmented

अहम् एव जरत्कारुः किल्बिषी भवताम् सुतः तद् दण्डम् धारयत मे दुष्कृतेः अकृतात्मनः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
एव एव pos=i
जरत्कारुः जरत्कारु pos=n,g=m,c=1,n=s
किल्बिषी किल्बिषिन् pos=a,g=m,c=1,n=s
भवताम् भवत् pos=a,g=m,c=6,n=p
सुतः सुत pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
दण्डम् दण्ड pos=n,g=n,c=2,n=s
धारयत धारय् pos=v,p=2,n=p,l=lot
मे मद् pos=n,g=,c=6,n=s
दुष्कृतेः दुष्कृति pos=a,g=m,c=6,n=s
अकृतात्मनः अकृतात्मन् pos=a,g=m,c=6,n=s