Original

तत्र तां भैक्षवत्कन्यां प्रादात्तस्मै महात्मने ।नागेन्द्रो वासुकिर्ब्रह्मन्न स तां प्रत्यगृह्णत ॥ १८ ॥

Segmented

तत्र ताम् भैक्ष-वत् कन्याम् प्रादात् तस्मै महात्मने नाग-इन्द्रः वासुकिः ब्रह्मन् न स ताम् प्रत्यगृह्णत

Analysis

Word Lemma Parse
तत्र तत्र pos=i
ताम् तद् pos=n,g=f,c=2,n=s
भैक्ष भैक्ष pos=n,comp=y
वत् वत् pos=i
कन्याम् कन्या pos=n,g=f,c=2,n=s
प्रादात् प्रदा pos=v,p=3,n=s,l=lun
तस्मै तद् pos=n,g=m,c=4,n=s
महात्मने महात्मन् pos=a,g=m,c=4,n=s
नाग नाग pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
वासुकिः वासुकि pos=n,g=m,c=1,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
प्रत्यगृह्णत प्रतिग्रह् pos=v,p=3,n=p,l=lan