Original

तेषां श्रुत्वा स नागेन्द्रः कन्यां तां समलंकृताम् ।प्रगृह्यारण्यमगमत्समीपं तस्य पन्नगः ॥ १७ ॥

Segmented

तेषाम् श्रुत्वा स नाग-इन्द्रः कन्याम् ताम् समलंकृताम् प्रगृह्य अरण्यम् अगमत् समीपम् तस्य पन्नगः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
श्रुत्वा श्रु pos=vi
तद् pos=n,g=m,c=1,n=s
नाग नाग pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
समलंकृताम् समलंकृ pos=va,g=f,c=2,n=s,f=part
प्रगृह्य प्रग्रह् pos=vi
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
अगमत् गम् pos=v,p=3,n=s,l=lun
समीपम् समीप pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पन्नगः पन्नग pos=n,g=m,c=1,n=s