Original

ततस्ते पन्नगा ये वै जरत्कारौ समाहिताः ।तामादाय प्रवृत्तिं ते वासुकेः प्रत्यवेदयन् ॥ १६ ॥

Segmented

ततस् ते पन्नगा ये वै जरत्कारौ समाहिताः ताम् आदाय प्रवृत्तिम् ते वासुकेः प्रत्यवेदयन्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
पन्नगा पन्नग pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
वै वै pos=i
जरत्कारौ जरत्कारु pos=n,g=f,c=7,n=s
समाहिताः समाहित pos=a,g=m,c=1,n=p
ताम् तद् pos=n,g=f,c=2,n=s
आदाय आदा pos=vi
प्रवृत्तिम् प्रवृत्ति pos=n,g=f,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
वासुकेः वासुकि pos=n,g=m,c=6,n=s
प्रत्यवेदयन् प्रतिवेदय् pos=v,p=3,n=p,l=lan