Original

मम कन्या सनाम्नी या भैक्षवच्चोद्यता भवेत् ।भरेयं चैव यां नाहं तां मे कन्यां प्रयच्छत ॥ १५ ॥

Segmented

मम कन्या सनाम्नी या भैक्ष-वत् च उद्यता भवेत् भरेयम् च एव याम् न अहम् ताम् मे कन्याम् प्रयच्छत

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
सनाम्नी सनामन् pos=a,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
भैक्ष भैक्ष pos=n,comp=y
वत् वत् pos=i
pos=i
उद्यता उद्यम् pos=va,g=f,c=1,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin
भरेयम् भृ pos=v,p=1,n=s,l=vidhilin
pos=i
एव एव pos=i
याम् यद् pos=n,g=f,c=2,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
प्रयच्छत प्रयम् pos=v,p=2,n=p,l=lot