Original

यस्य कन्यास्ति भूतस्य ये मयेह प्रकीर्तिताः ।ते मे कन्यां प्रयच्छन्तु चरतः सर्वतोदिशम् ॥ १४ ॥

Segmented

यस्य कन्या अस्ति भूतस्य ये मया इह प्रकीर्तिताः ते मे कन्याम् प्रयच्छन्तु चरतः सर्वतोदिशम्

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=n,c=6,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
भूतस्य भूत pos=n,g=n,c=6,n=s
ये यद् pos=n,g=m,c=1,n=p
मया मद् pos=n,g=,c=3,n=s
इह इह pos=i
प्रकीर्तिताः प्रकीर्तय् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
प्रयच्छन्तु प्रयम् pos=v,p=3,n=p,l=lot
चरतः चर् pos=va,g=m,c=6,n=s,f=part
सर्वतोदिशम् सर्वतोदिशम् pos=i