Original

निवेशार्थ्यखिलां भूमिं कन्याभैक्षं चरामि भोः ।दरिद्रो दुःखशीलश्च पितृभिः संनियोजितः ॥ १३ ॥

Segmented

निवेश-अर्थी अखिलाम् भूमिम् कन्या-भैक्षम् चरामि भोः दरिद्रो दुःख-शीलः च पितृभिः संनियोजितः

Analysis

Word Lemma Parse
निवेश निवेश pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
अखिलाम् अखिल pos=a,g=f,c=2,n=s
भूमिम् भूमि pos=n,g=f,c=2,n=s
कन्या कन्या pos=n,comp=y
भैक्षम् भैक्ष pos=n,g=n,c=2,n=s
चरामि चर् pos=v,p=1,n=s,l=lat
भोः भोः pos=i
दरिद्रो दरिद्र pos=a,g=m,c=1,n=s
दुःख दुःख pos=a,comp=y
शीलः शील pos=n,g=m,c=1,n=s
pos=i
पितृभिः पितृ pos=n,g=m,c=3,n=p
संनियोजितः संनियोजय् pos=va,g=m,c=1,n=s,f=part