Original

यानि भूतानि सन्तीह स्थावराणि चराणि च ।अन्तर्हितानि वा यानि तानि शृण्वन्तु मे वचः ॥ ११ ॥

Segmented

यानि भूतानि सन्ति इह स्थावराणि चराणि च अन्तर्हितानि वा यानि तानि शृण्वन्तु मे वचः

Analysis

Word Lemma Parse
यानि यद् pos=n,g=n,c=1,n=p
भूतानि भूत pos=n,g=n,c=1,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
इह इह pos=i
स्थावराणि स्थावर pos=a,g=n,c=1,n=p
चराणि चर pos=a,g=n,c=1,n=p
pos=i
अन्तर्हितानि अन्तर्धा pos=va,g=n,c=1,n=p,f=part
वा वा pos=i
यानि यद् pos=n,g=n,c=1,n=p
तानि तद् pos=n,g=n,c=1,n=p
शृण्वन्तु श्रु pos=v,p=3,n=p,l=lot
मे मद् pos=n,g=,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s