Original

यदा निर्वेदमापन्नः पितृभिश्चोदितस्तथा ।तदारण्यं स गत्वोच्चैश्चुक्रोश भृशदुःखितः ॥ १० ॥

Segmented

यदा निर्वेदम् आपन्नः पितृभिः चोदितः तथा तदा अरण्यम् स गत्वा उच्चैस् चुक्रोश भृश-दुःखितः

Analysis

Word Lemma Parse
यदा यदा pos=i
निर्वेदम् निर्वेद pos=n,g=m,c=2,n=s
आपन्नः आपद् pos=va,g=m,c=1,n=s,f=part
पितृभिः पितृ pos=n,g=m,c=3,n=p
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
तदा तदा pos=i
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
उच्चैस् उच्चैस् pos=i
चुक्रोश क्रुश् pos=v,p=3,n=s,l=lit
भृश भृश pos=a,comp=y
दुःखितः दुःखित pos=a,g=m,c=1,n=s