Original

सूत उवाच ।एतच्छ्रुत्वा जरत्कारुर्दुःखशोकपरायणः ।उवाच स्वान्पितॄन्दुःखाद्बाष्पसंदिग्धया गिरा ॥ १ ॥

Segmented

सूत उवाच एतत् श्रुत्वा जरत्कारुः दुःख-शोक-परायणः उवाच स्वान् पितॄन् दुःखाद् बाष्प-संदिग्धया गिरा

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
जरत्कारुः जरत्कारु pos=n,g=m,c=1,n=s
दुःख दुःख pos=n,comp=y
शोक शोक pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्वान् स्व pos=a,g=m,c=2,n=p
पितॄन् पितृ pos=n,g=m,c=2,n=p
दुःखाद् दुःख pos=n,g=n,c=5,n=s
बाष्प बाष्प pos=n,comp=y
संदिग्धया संदिह् pos=va,g=f,c=3,n=s,f=part
गिरा गिर् pos=n,g=f,c=3,n=s