Original

छेत्स्यतेऽल्पावशिष्टत्वादेतदप्यचिरादिव ।ततः स्थ पतितारोऽत्र गर्ते अस्मिन्नधोमुखाः ॥ ८ ॥

Segmented

छेत्स्यते अल्प-अवशिः-त्वात् एतद् अपि अचिरतः इव ततः स्थ पतितारो ऽत्र गर्ते अस्मिन्न् अधोमुखाः

Analysis

Word Lemma Parse
छेत्स्यते छिद् pos=v,p=3,n=s,l=lrt
अल्प अल्प pos=a,comp=y
अवशिः अवशिष् pos=va,comp=y,f=part
त्वात् त्व pos=n,g=n,c=5,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
अपि अपि pos=i
अचिरतः अचिर pos=a,g=n,c=5,n=s
इव इव pos=i
ततः ततस् pos=i
स्थ अस् pos=v,p=2,n=p,l=lat
पतितारो पतितृ pos=a,g=m,c=1,n=p
ऽत्र अत्र pos=i
गर्ते गर्त pos=n,g=m,c=7,n=s
अस्मिन्न् इदम् pos=n,g=m,c=7,n=s
अधोमुखाः अधोमुख pos=a,g=m,c=1,n=p