Original

वीरणस्तम्बके मूलं यदप्येकमिह स्थितम् ।तदप्ययं शनैराखुरादत्ते दशनैः शितैः ॥ ७ ॥

Segmented

वीरण-स्तम्बके मूलम् यद् अपि एकम् इह स्थितम् तद् अपि अयम् शनैः आखुः आदत्ते दशनैः शितैः

Analysis

Word Lemma Parse
वीरण वीरण pos=n,comp=y
स्तम्बके स्तम्बक pos=n,g=m,c=7,n=s
मूलम् मूल pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
अपि अपि pos=i
एकम् एक pos=n,g=n,c=1,n=s
इह इह pos=i
स्थितम् स्था pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
अपि अपि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
शनैः शनैस् pos=i
आखुः आखु pos=n,g=m,c=1,n=s
आदत्ते आदा pos=v,p=3,n=s,l=lat
दशनैः दशन pos=n,g=m,c=3,n=p
शितैः शा pos=va,g=m,c=3,n=p,f=part