Original

के भवन्तोऽवलम्बन्ते वीरणस्तम्बमाश्रिताः ।दुर्बलं खादितैर्मूलैराखुना बिलवासिना ॥ ६ ॥

Segmented

के भवन्तो ऽवलम्बन्ते वीरण-स्तम्बम् आश्रिताः दुर्बलम् खादितैः मूलैः आखुना बिल-वासिना

Analysis

Word Lemma Parse
के pos=n,g=m,c=1,n=p
भवन्तो भवत् pos=a,g=m,c=1,n=p
ऽवलम्बन्ते अवलम्ब् pos=v,p=3,n=p,l=lat
वीरण वीरण pos=n,comp=y
स्तम्बम् स्तम्ब pos=n,g=m,c=2,n=s
आश्रिताः आश्रि pos=va,g=m,c=1,n=p,f=part
दुर्बलम् दुर्बल pos=a,g=m,c=2,n=s
खादितैः खाद् pos=va,g=n,c=3,n=p,f=part
मूलैः मूल pos=n,g=n,c=3,n=p
आखुना आखु pos=n,g=m,c=3,n=s
बिल बिल pos=n,comp=y
वासिना वासिन् pos=a,g=m,c=3,n=s