Original

निराहारान्कृशान्दीनान्गर्तेऽऽर्तांस्त्राणमिच्छतः ।उपसृत्य स तान्दीनान्दीनरूपोऽभ्यभाषत ॥ ५ ॥

Segmented

उपसृत्य स तान् दीनान् दीन-रूपः ऽभ्यभाषत

Analysis

Word Lemma Parse
उपसृत्य उपसृ pos=vi
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
दीनान् दीन pos=a,g=m,c=2,n=p
दीन दीन pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
ऽभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan