Original

एकतन्त्ववशिष्टं वै वीरणस्तम्बमाश्रितान् ।तं च तन्तुं शनैराखुमाददानं बिलाश्रयम् ॥ ४ ॥

Segmented

एक-तन्तु-अवशिष्टम् वै वीरण-स्तम्बम् आश्रितान् तम् च तन्तुम् शनैः आखुम् आददानम् बिल-आश्रयम्

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
तन्तु तन्तु pos=n,comp=y
अवशिष्टम् अवशिष् pos=va,g=m,c=2,n=s,f=part
वै वै pos=i
वीरण वीरण pos=n,comp=y
स्तम्बम् स्तम्ब pos=n,g=m,c=2,n=s
आश्रितान् आश्रि pos=va,g=m,c=2,n=p,f=part
तम् तद् pos=n,g=m,c=2,n=s
pos=i
तन्तुम् तन्तु pos=n,g=m,c=2,n=s
शनैः शनैस् pos=i
आखुम् आखु pos=n,g=m,c=2,n=s
आददानम् आदा pos=va,g=m,c=2,n=s,f=part
बिल बिल pos=n,comp=y
आश्रयम् आश्रय pos=n,g=m,c=2,n=s