Original

यथा दारान्प्रकुर्यात्स पुत्रांश्चोत्पादयेद्यथा ।तथा ब्रह्मंस्त्वया वाच्यः सोऽस्माकं नाथवत्तया ॥ ३० ॥

Segmented

यथा दारान् प्रकुर्यात् स पुत्रान् च उत्पादयेत् यथा तथा ब्रह्मन् त्वया वाच्यः सो ऽस्माकम् नाथवत्तया

Analysis

Word Lemma Parse
यथा यथा pos=i
दारान् दार pos=n,g=m,c=2,n=p
प्रकुर्यात् प्रकृ pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
pos=i
उत्पादयेत् उत्पादय् pos=v,p=3,n=s,l=vidhilin
यथा यथा pos=i
तथा तथा pos=i
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
वाच्यः वच् pos=va,g=m,c=1,n=s,f=krtya
सो तद् pos=n,g=m,c=1,n=s
ऽस्माकम् मद् pos=n,g=,c=6,n=p
नाथवत्तया नाथवत्ता pos=n,g=f,c=3,n=s