Original

वायुभक्षो निराहारः शुष्यन्नहरहर्मुनिः ।स ददर्श पितॄन्गर्ते लम्बमानानधोमुखान् ॥ ३ ॥

Segmented

वायुभक्षो निराहारः शुष्यन्न् अहः अहः मुनिः स ददर्श पितॄन् गर्ते लम्बमानान् अधोमुखान्

Analysis

Word Lemma Parse
वायुभक्षो वायुभक्ष pos=n,g=m,c=1,n=s
निराहारः निराहार pos=a,g=m,c=1,n=s
शुष्यन्न् शुष् pos=va,g=m,c=1,n=s,f=part
अहः अहर् pos=n,g=n,c=2,n=s
अहः अहर् pos=n,g=n,c=2,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
पितॄन् पितृ pos=n,g=m,c=2,n=p
गर्ते गर्त pos=n,g=m,c=7,n=s
लम्बमानान् लम्ब् pos=va,g=m,c=2,n=p,f=part
अधोमुखान् अधोमुख pos=a,g=m,c=2,n=p