Original

स तात दृष्ट्वा ब्रूयास्त्वं जरत्कारुं तपस्विनम् ।यथादृष्टमिदं चास्मै त्वयाख्येयमशेषतः ॥ २९ ॥

Segmented

स तात दृष्ट्वा ब्रूयाः त्वम् जरत्कारुम् तपस्विनम् यथादृष्टम् इदम् च अस्मै त्वया आख्यातव्यम् अशेषतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
दृष्ट्वा दृश् pos=vi
ब्रूयाः ब्रू pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
जरत्कारुम् जरत्कारु pos=n,g=m,c=2,n=s
तपस्विनम् तपस्विन् pos=n,g=m,c=2,n=s
यथादृष्टम् यथादृष्टम् pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
pos=i
अस्मै इदम् pos=n,g=m,c=4,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
आख्यातव्यम् आख्या pos=va,g=n,c=1,n=s,f=krtya
अशेषतः अशेषतस् pos=i