Original

तपो वाप्यथ वा यज्ञो यच्चान्यत्पावनं महत् ।तत्सर्वं न समं तात संतत्येति सतां मतम् ॥ २८ ॥

Segmented

तपो वा अपि अथवा यज्ञो यत् च अन्यत् पावनम् महत् तत् सर्वम् न समम् तात संतत्या इति सताम् मतम्

Analysis

Word Lemma Parse
तपो तपस् pos=n,g=n,c=1,n=s
वा वा pos=i
अपि अपि pos=i
अथवा अथवा pos=i
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
पावनम् पावन pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
pos=i
समम् सम pos=n,g=n,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
संतत्या संतति pos=n,g=f,c=3,n=s
इति इति pos=i
सताम् अस् pos=va,g=m,c=6,n=p,f=part
मतम् मत pos=n,g=n,c=1,n=s