Original

अस्मासु पतितेष्वत्र सह पूर्वैः पितामहैः ।छिन्नः कालेन सोऽप्यत्र गन्ता वै नरकं ततः ॥ २७ ॥

Segmented

अस्मासु पतितेषु अत्र सह पूर्वैः पितामहैः छिन्नः कालेन सो अपि अत्र गन्ता वै नरकम् ततः

Analysis

Word Lemma Parse
अस्मासु मद् pos=n,g=,c=7,n=p
पतितेषु पत् pos=va,g=m,c=7,n=p,f=part
अत्र अत्र pos=i
सह सह pos=i
पूर्वैः पूर्व pos=n,g=m,c=3,n=p
पितामहैः पितामह pos=n,g=m,c=3,n=p
छिन्नः छिद् pos=va,g=m,c=1,n=s,f=part
कालेन काल pos=n,g=m,c=3,n=s
सो तद् pos=n,g=m,c=1,n=s
अपि अपि pos=i
अत्र अत्र pos=i
गन्ता गम् pos=v,p=3,n=s,l=lrt
वै वै pos=i
नरकम् नरक pos=n,g=m,c=2,n=s
ततः ततस् pos=i