Original

न हि नस्तत्तपस्तस्य तारयिष्यति सत्तम ।छिन्नमूलान्परिभ्रष्टान्कालोपहतचेतसः ।नरकप्रतिष्ठान्पश्यास्मान्यथा दुष्कृतिनस्तथा ॥ २६ ॥

Segmented

न हि नः तत् तपः तस्य तारयिष्यति सत्तम छिन्न-मूलान् परिभ्रष्टान् काल-उपहत-चेतसः नरक-प्रतिष्ठा पश्य अस्मान् यथा दुष्कृतिन् तथा

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
नः मद् pos=n,g=,c=2,n=p
तत् तद् pos=n,g=n,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तारयिष्यति तारय् pos=v,p=3,n=s,l=lrt
सत्तम सत्तम pos=a,g=m,c=8,n=s
छिन्न छिद् pos=va,comp=y,f=part
मूलान् मूल pos=n,g=m,c=2,n=p
परिभ्रष्टान् परिभ्रंश् pos=va,g=m,c=2,n=p,f=part
काल काल pos=n,comp=y
उपहत उपहन् pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=2,n=p
नरक नरक pos=n,comp=y
प्रतिष्ठा प्रतिष्ठा pos=n,g=m,c=2,n=p
पश्य पश् pos=v,p=2,n=s,l=lot
अस्मान् मद् pos=n,g=m,c=2,n=p
यथा यथा pos=i
दुष्कृतिन् दुष्कृतिन् pos=a,g=m,c=2,n=p
तथा तथा pos=i