Original

यमाखुं पश्यसि ब्रह्मन्काल एष महाबलः ।स तं तपोरतं मन्दं शनैः क्षपयते तुदन् ।जरत्कारुं तपोलुब्धं मन्दात्मानमचेतसम् ॥ २५ ॥

Segmented

यम् आखुम् पश्यसि ब्रह्मन् काल एष महा-बलः स तम् तपः-रतम् मन्दम् शनैः क्षपयते तुदन् जरत्कारुम् तपः-लुब्धम् मन्द-आत्मानम् अचेतसम्

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
आखुम् आखु pos=n,g=m,c=2,n=s
पश्यसि दृश् pos=v,p=2,n=s,l=lat
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
काल काल pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
तपः तपस् pos=n,comp=y
रतम् रम् pos=va,g=m,c=2,n=s,f=part
मन्दम् मन्द pos=a,g=n,c=2,n=s
शनैः शनैस् pos=i
क्षपयते क्षपय् pos=v,p=3,n=s,l=lat
तुदन् तुद् pos=va,g=m,c=1,n=s,f=part
जरत्कारुम् जरत्कारु pos=n,g=m,c=2,n=s
तपः तपस् pos=n,comp=y
लुब्धम् लुभ् pos=va,g=m,c=2,n=s,f=part
मन्द मन्द pos=a,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अचेतसम् अचेतस् pos=a,g=m,c=2,n=s