Original

यत्त्वेतत्पश्यसि ब्रह्मन्मूलमस्यार्धभक्षितम् ।तत्र लम्बामहे सर्वे सोऽप्येकस्तप आस्थितः ॥ २४ ॥

Segmented

यत् तु एतत् पश्यसि ब्रह्मन् मूलम् अस्य अर्ध-भक्षितम् तत्र लम्बामहे सर्वे सो अपि एकः तपः आस्थितः

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
तु तु pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
पश्यसि दृश् pos=v,p=2,n=s,l=lat
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
मूलम् मूल pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
अर्ध अर्ध pos=n,comp=y
भक्षितम् भक्षय् pos=va,g=n,c=2,n=s,f=part
तत्र तत्र pos=i
लम्बामहे लम्ब् pos=v,p=1,n=p,l=lat
सर्वे सर्व pos=n,g=m,c=1,n=p
सो तद् pos=n,g=m,c=1,n=s
अपि अपि pos=i
एकः एक pos=n,g=m,c=1,n=s
तपः तपस् pos=n,g=n,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part