Original

यानि पश्यसि वै ब्रह्मन्मूलानीहास्य वीरुधः ।एते नस्तन्तवस्तात कालेन परिभक्षिताः ॥ २३ ॥

Segmented

यानि पश्यसि वै ब्रह्मन् मूलानि इह अस्य वीरुधः एते नः तन्तवः तात कालेन परिभक्षिताः

Analysis

Word Lemma Parse
यानि यद् pos=n,g=n,c=2,n=p
पश्यसि दृश् pos=v,p=2,n=s,l=lat
वै वै pos=i
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
मूलानि मूल pos=n,g=n,c=2,n=p
इह इह pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
वीरुधः वीरुध् pos=n,g=f,c=6,n=s
एते एतद् pos=n,g=m,c=1,n=p
नः मद् pos=n,g=,c=6,n=p
तन्तवः तन्तु pos=n,g=m,c=1,n=p
तात तात pos=n,g=m,c=8,n=s
कालेन काल pos=n,g=m,c=3,n=s
परिभक्षिताः परिभक्षय् pos=va,g=m,c=1,n=p,f=part