Original

यं तु पश्यसि नो ब्रह्मन्वीरणस्तम्बमाश्रितान् ।एषोऽस्माकं कुलस्तम्ब आसीत्स्वकुलवर्धनः ॥ २२ ॥

Segmented

यम् तु पश्यसि नो ब्रह्मन् वीरण-स्तम्बम् आश्रितान् एषो ऽस्माकम् कुल-स्तम्बः आसीत् स्व-कुल-वर्धनः

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
तु तु pos=i
पश्यसि दृश् pos=v,p=2,n=s,l=lat
नो मद् pos=n,g=,c=2,n=p
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
वीरण वीरण pos=n,comp=y
स्तम्बम् स्तम्ब pos=n,g=m,c=2,n=s
आश्रितान् आश्रि pos=va,g=m,c=2,n=p,f=part
एषो एतद् pos=n,g=m,c=1,n=s
ऽस्माकम् मद् pos=n,g=,c=6,n=p
कुल कुल pos=n,comp=y
स्तम्बः स्तम्ब pos=n,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
स्व स्व pos=a,comp=y
कुल कुल pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s