Original

पितरस्तेऽवलम्बन्ते गर्ते दीना अधोमुखाः ।साधु दारान्कुरुष्वेति प्रजायस्वेति चाभिभो ।कुलतन्तुर्हि नः शिष्टस्त्वमेवैकस्तपोधन ॥ २१ ॥

Segmented

पितरः ते ऽवलम्बन्ते गर्ते दीना अधोमुखाः साधु दारान् कुरुष्व इति प्रजायस्व इति च अभिभो कुल-तन्तुः हि नः शिष्टः त्वम् एव एकः तपोधनैः

Analysis

Word Lemma Parse
पितरः पितृ pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
ऽवलम्बन्ते अवलम्ब् pos=v,p=3,n=p,l=lat
गर्ते गर्त pos=n,g=m,c=7,n=s
दीना दीन pos=a,g=m,c=1,n=p
अधोमुखाः अधोमुख pos=a,g=m,c=1,n=p
साधु साधु pos=a,g=n,c=2,n=s
दारान् दार pos=n,g=m,c=2,n=p
कुरुष्व कृ pos=v,p=2,n=s,l=lot
इति इति pos=i
प्रजायस्व प्रजन् pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i
अभिभो अभिभु pos=a,g=m,c=8,n=s
कुल कुल pos=n,comp=y
तन्तुः तन्तु pos=n,g=m,c=1,n=s
हि हि pos=i
नः मद् pos=n,g=,c=6,n=p
शिष्टः शिष् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
एकः एक pos=n,g=m,c=1,n=s
तपोधनैः तपोधन pos=a,g=m,c=8,n=s