Original

तस्माल्लम्बामहे गर्ते नष्टसंज्ञा ह्यनाथवत् ।स वक्तव्यस्त्वया दृष्ट्वा अस्माकं नाथवत्तया ॥ २० ॥

Segmented

तस्मात् लम्बामहे गर्ते नष्ट-संज्ञाः हि अनाथ-वत् स वचनीयः त्वया दृष्ट्वा अस्माकम् नाथवत्तया

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=n,c=5,n=s
लम्बामहे लम्ब् pos=v,p=1,n=p,l=lat
गर्ते गर्त pos=n,g=m,c=7,n=s
नष्ट नश् pos=va,comp=y,f=part
संज्ञाः संज्ञा pos=n,g=m,c=1,n=p
हि हि pos=i
अनाथ अनाथ pos=a,comp=y
वत् वत् pos=i
तद् pos=n,g=m,c=1,n=s
वचनीयः वच् pos=va,g=m,c=1,n=s,f=krtya
त्वया त्वद् pos=n,g=,c=3,n=s
दृष्ट्वा दृश् pos=vi
अस्माकम् मद् pos=n,g=,c=6,n=p
नाथवत्तया नाथवत्ता pos=n,g=f,c=3,n=s