Original

चरन्दीक्षां महातेजा दुश्चरामकृतात्मभिः ।तीर्थेष्वाप्लवनं कुर्वन्पुण्येषु विचचार ह ॥ २ ॥

Segmented

चरन् दीक्षाम् महा-तेजाः दुश्चराम् अकृतात्मभिः तीर्थेषु आप्लवनम् कुर्वन् पुण्येषु विचचार ह

Analysis

Word Lemma Parse
चरन् चर् pos=va,g=m,c=1,n=s,f=part
दीक्षाम् दीक्षा pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
दुश्चराम् दुश्चर pos=a,g=f,c=2,n=s
अकृतात्मभिः अकृतात्मन् pos=a,g=m,c=3,n=p
तीर्थेषु तीर्थ pos=n,g=n,c=7,n=p
आप्लवनम् आप्लवन pos=n,g=n,c=2,n=s
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
पुण्येषु पुण्य pos=a,g=n,c=7,n=p
विचचार विचर् pos=v,p=3,n=s,l=lit
pos=i