Original

तेन स्म तपसो लोभात्कृच्छ्रमापादिता वयम् ।न तस्य भार्या पुत्रो वा बान्धवो वास्ति कश्चन ॥ १९ ॥

Segmented

तेन स्म तपसो लोभात् कृच्छ्रम् आपादिता वयम् न तस्य भार्या पुत्रो वा बान्धवो वा अस्ति कश्चन

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
स्म स्म pos=i
तपसो तपस् pos=n,g=n,c=6,n=s
लोभात् लोभ pos=n,g=m,c=5,n=s
कृच्छ्रम् कृच्छ्र pos=n,g=n,c=2,n=s
आपादिता आपादय् pos=va,g=m,c=1,n=p,f=part
वयम् मद् pos=n,g=,c=1,n=p
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
वा वा pos=i
बान्धवो बान्धव pos=n,g=m,c=1,n=s
वा वा pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
कश्चन कश्चन pos=n,g=m,c=1,n=s