Original

मन्दभाग्योऽल्पभाग्यानां बन्धुः स किल नः कुले ।जरत्कारुरिति ख्यातो वेदवेदाङ्गपारगः ।नियतात्मा महात्मा च सुव्रतः सुमहातपाः ॥ १८ ॥

Segmented

मन्दभाग्यो ऽल्पभाग्यानाम् बन्धुः स किल नः कुले जरत्कारुः इति ख्यातो वेद-वेदाङ्ग-पारगः नियमित-आत्मा महात्मा च सुव्रतः सु महा-तपाः

Analysis

Word Lemma Parse
मन्दभाग्यो मन्दभाग्य pos=a,g=m,c=1,n=s
ऽल्पभाग्यानाम् अल्पभाग्य pos=a,g=m,c=6,n=p
बन्धुः बन्धु pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
किल किल pos=i
नः मद् pos=n,g=,c=6,n=p
कुले कुल pos=n,g=n,c=7,n=s
जरत्कारुः जरत्कारु pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातो ख्या pos=va,g=m,c=1,n=s,f=part
वेद वेद pos=n,comp=y
वेदाङ्ग वेदाङ्ग pos=n,comp=y
पारगः पारग pos=a,g=m,c=1,n=s
नियमित नियम् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
pos=i
सुव्रतः सुव्रत pos=a,g=m,c=1,n=s
सु सु pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s