Original

प्रनष्टं नस्तपः पुण्यं न हि नस्तन्तुरस्ति वै ।अस्ति त्वेकोऽद्य नस्तन्तुः सोऽपि नास्ति यथा तथा ॥ १७ ॥

Segmented

प्रनष्टम् नः तपः पुण्यम् न हि नः तन्तुः अस्ति वै अस्ति तु एकः ऽद्य नः तन्तुः सो ऽपि न अस्ति यथा तथा

Analysis

Word Lemma Parse
प्रनष्टम् प्रणश् pos=va,g=n,c=1,n=s,f=part
नः मद् pos=n,g=,c=6,n=p
तपः तपस् pos=n,g=n,c=1,n=s
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
pos=i
हि हि pos=i
नः मद् pos=n,g=,c=6,n=p
तन्तुः तन्तु pos=n,g=m,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
वै वै pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
तु तु pos=i
एकः एक pos=n,g=m,c=1,n=s
ऽद्य अद्य pos=i
नः मद् pos=n,g=,c=6,n=p
तन्तुः तन्तु pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
यथा यथा pos=i
तथा तथा pos=i