Original

यायावरा नाम वयमृषयः संशितव्रताः ।लोकात्पुण्यादिह भ्रष्टाः संतानप्रक्षयाद्विभो ॥ १६ ॥

Segmented

यायावरा नाम वयम् ऋषयः संशित-व्रताः लोकात् पुण्याद् इह भ्रष्टाः संतान-प्रक्षयात् विभो

Analysis

Word Lemma Parse
यायावरा यायावर pos=n,g=m,c=1,n=p
नाम नाम pos=i
वयम् मद् pos=n,g=,c=1,n=p
ऋषयः ऋषि pos=n,g=m,c=1,n=p
संशित संशित pos=a,comp=y
व्रताः व्रत pos=n,g=m,c=1,n=p
लोकात् लोक pos=n,g=m,c=5,n=s
पुण्याद् पुण्य pos=a,g=m,c=5,n=s
इह इह pos=i
भ्रष्टाः भ्रंश् pos=va,g=m,c=1,n=p,f=part
संतान संतान pos=n,comp=y
प्रक्षयात् प्रक्षय pos=n,g=m,c=5,n=s
विभो विभु pos=a,g=m,c=8,n=s