Original

ऋद्धो भवान्महाभागो यो नः शोच्यान्सुदुःखितान् ।शोचस्युपेत्य कारुण्याच्छृणु ये वै वयं द्विज ॥ १५ ॥

Segmented

ऋद्धो भवान् महाभागो यो नः शोच्यान् सु दुःखितान् शोचसि उपेत्य कारुण्यात् शृणु ये वै वयम् द्विज

Analysis

Word Lemma Parse
ऋद्धो ऋध् pos=va,g=m,c=1,n=s,f=part
भवान् भवत् pos=a,g=m,c=1,n=s
महाभागो महाभाग pos=a,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
शोच्यान् शुच् pos=va,g=m,c=2,n=p,f=krtya
सु सु pos=i
दुःखितान् दुःखित pos=a,g=m,c=2,n=p
शोचसि शुच् pos=v,p=2,n=s,l=lat
उपेत्य उपे pos=vi
कारुण्यात् कारुण्य pos=n,g=n,c=5,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
ये यद् pos=n,g=m,c=1,n=p
वै वै pos=i
वयम् मद् pos=n,g=,c=1,n=p
द्विज द्विज pos=n,g=m,c=8,n=s