Original

लम्बतामिह नस्तात न ज्ञानं प्रतिभाति वै ।येन त्वां नाभिजानीमो लोके विख्यातपौरुषम् ॥ १४ ॥

Segmented

लम्बताम् इह नः तात न ज्ञानम् प्रतिभाति वै येन त्वाम् न अभिजानीमः लोके विख्यात-पौरुषम्

Analysis

Word Lemma Parse
लम्बताम् लम्ब् pos=va,g=m,c=6,n=p,f=part
इह इह pos=i
नः मद् pos=n,g=,c=6,n=p
तात तात pos=n,g=m,c=8,n=s
pos=i
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
प्रतिभाति प्रतिभा pos=v,p=3,n=s,l=lat
वै वै pos=i
येन यद् pos=n,g=n,c=3,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
अभिजानीमः अभिज्ञा pos=v,p=1,n=p,l=lat
लोके लोक pos=n,g=m,c=7,n=s
विख्यात विख्या pos=va,comp=y,f=part
पौरुषम् पौरुष pos=n,g=m,c=2,n=s