Original

अस्ति नस्तात तपसः फलं प्रवदतां वर ।संतानप्रक्षयाद्ब्रह्मन्पतामो निरयेऽशुचौ ॥ १३ ॥

Segmented

अस्ति नः तात तपसः फलम् प्रवदताम् वर संतान-प्रक्षयात् ब्रह्मन् पतामो निरये ऽशुचौ

Analysis

Word Lemma Parse
अस्ति अस् pos=v,p=3,n=s,l=lat
नः मद् pos=n,g=,c=6,n=p
तात तात pos=n,g=m,c=8,n=s
तपसः तपस् pos=n,g=n,c=6,n=s
फलम् फल pos=n,g=n,c=1,n=s
प्रवदताम् प्रवद् pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s
संतान संतान pos=n,comp=y
प्रक्षयात् प्रक्षय pos=n,g=m,c=5,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
पतामो पत् pos=v,p=1,n=p,l=lat
निरये निरय pos=n,g=m,c=7,n=s
ऽशुचौ अशुचि pos=a,g=m,c=7,n=s