Original

पितर ऊचुः ।ऋद्धो भवान्ब्रह्मचारी यो नस्त्रातुमिहेच्छति ।न तु विप्राग्र्य तपसा शक्यमेतद्व्यपोहितुम् ॥ १२ ॥

Segmented

पितर ऊचुः ऋद्धो भवान् ब्रह्मचारी यो नः त्रा इह इच्छति न तु विप्र-अग्र्यैः तपसा शक्यम् एतद् व्यपोहितुम्

Analysis

Word Lemma Parse
पितर पितृ pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
ऋद्धो ऋध् pos=va,g=m,c=1,n=s,f=part
भवान् भवत् pos=a,g=m,c=1,n=s
ब्रह्मचारी ब्रह्मचारिन् pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=2,n=p
त्रा त्रा pos=vi
इह इह pos=i
इच्छति इष् pos=v,p=3,n=s,l=lat
pos=i
तु तु pos=i
विप्र विप्र pos=n,comp=y
अग्र्यैः अग्र्य pos=a,g=m,c=8,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
व्यपोहितुम् व्यपोह् pos=vi