Original

तपसोऽस्य चतुर्थेन तृतीयेनापि वा पुनः ।अर्धेन वापि निस्तर्तुमापदं ब्रूत माचिरम् ॥ १० ॥

Segmented

तपसो ऽस्य चतुर्थेन तृतीयेन अपि वा पुनः अर्धेन वा अपि निस्तर्तुम् आपदम् ब्रूत माचिरम्

Analysis

Word Lemma Parse
तपसो तपस् pos=n,g=n,c=6,n=s
ऽस्य इदम् pos=n,g=n,c=6,n=s
चतुर्थेन चतुर्थ pos=a,g=m,c=3,n=s
तृतीयेन तृतीय pos=a,g=m,c=3,n=s
अपि अपि pos=i
वा वा pos=i
पुनः पुनर् pos=i
अर्धेन अर्ध pos=n,g=n,c=3,n=s
वा वा pos=i
अपि अपि pos=i
निस्तर्तुम् निस्तृ pos=vi
आपदम् आपद् pos=n,g=f,c=2,n=s
ब्रूत ब्रू pos=v,p=2,n=p,l=lot
माचिरम् माचिरम् pos=i