Original

सूत उवाच ।एतस्मिन्नेव काले तु जरत्कारुर्महातपाः ।चचार पृथिवीं कृत्स्नां यत्रसायंगृहो मुनिः ॥ १ ॥

Segmented

सूत उवाच एतस्मिन्न् एव काले तु जरत्कारुः महा-तपाः चचार पृथिवीम् कृत्स्नाम् यत्रसायंगृहो मुनिः

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतस्मिन्न् एतद् pos=n,g=m,c=7,n=s
एव एव pos=i
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
जरत्कारुः जरत्कारु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
चचार चर् pos=v,p=3,n=s,l=lit
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
यत्रसायंगृहो यत्रसायंगृह pos=a,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s