Original

ततः स राजा प्रददौ वपुष्टमां कुरुप्रवीराय परीक्ष्य धर्मतः ।स चापि तां प्राप्य मुदा युतोऽभवन्न चान्यनारीषु मनो दधे क्वचित् ॥ ९ ॥

Segmented

ततः स राजा प्रददौ वपुष्टमाम् कुरु-प्रवीराय परीक्ष्य धर्मतः स च अपि ताम् प्राप्य मुदा युतो ऽभवन् न च अन्य-नारीषु मनो दधे क्वचित्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
वपुष्टमाम् वपुष्टमा pos=n,g=f,c=2,n=s
कुरु कुरु pos=n,comp=y
प्रवीराय प्रवीर pos=n,g=m,c=4,n=s
परीक्ष्य परीक्ष् pos=vi
धर्मतः धर्म pos=n,g=m,c=5,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
ताम् तद् pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
मुदा मुद् pos=n,g=f,c=3,n=s
युतो युत pos=a,g=m,c=1,n=s
ऽभवन् भू pos=v,p=3,n=s,l=lan
pos=i
pos=i
अन्य अन्य pos=n,comp=y
नारीषु नारी pos=n,g=f,c=7,n=p
मनो मनस् pos=n,g=n,c=2,n=s
दधे धा pos=v,p=3,n=s,l=lit
क्वचित् क्वचिद् pos=i