Original

ततस्तु राजानममित्रतापनं समीक्ष्य ते तस्य नृपस्य मन्त्रिणः ।सुवर्णवर्माणमुपेत्य काशिपं वपुष्टमार्थं वरयां प्रचक्रमुः ॥ ८ ॥

Segmented

ततस् तु राजानम् अमित्र-तापनम् समीक्ष्य ते तस्य नृपस्य मन्त्रिणः सुवर्ण-वर्मानम् उपेत्य काशिपम् वपुष्टमा-अर्थम् वरयांप्रचक्रमुः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
अमित्र अमित्र pos=n,comp=y
तापनम् तापन pos=a,g=m,c=2,n=s
समीक्ष्य समीक्ष् pos=vi
ते तद् pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
नृपस्य नृप pos=n,g=m,c=6,n=s
मन्त्रिणः मन्त्रिन् pos=n,g=m,c=1,n=p
सुवर्ण सुवर्ण pos=n,comp=y
वर्मानम् वर्मन् pos=n,g=m,c=2,n=s
उपेत्य उपे pos=vi
काशिपम् काशिप pos=n,g=m,c=2,n=s
वपुष्टमा वपुष्टमा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वरयांप्रचक्रमुः वरय् pos=v,p=3,n=s,l=lit