Original

स बाल एवार्यमतिर्नृपोत्तमः सहैव तैर्मन्त्रिपुरोहितैस्तदा ।शशास राज्यं कुरुपुंगवाग्रजो यथास्य वीरः प्रपितामहस्तथा ॥ ७ ॥

Segmented

स बाल एव आर्य-मतिः नृप-उत्तमः सह एव तैः मन्त्रि-पुरोहितैः तदा शशास राज्यम् कुरु-पुंगव-अग्रजः यथा अस्य वीरः प्रपितामहः तथा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
बाल बाल pos=n,g=m,c=1,n=s
एव एव pos=i
आर्य आर्य pos=n,comp=y
मतिः मति pos=n,g=m,c=1,n=s
नृप नृप pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
सह सह pos=i
एव एव pos=i
तैः तद् pos=n,g=m,c=3,n=p
मन्त्रि मन्त्रिन् pos=n,comp=y
पुरोहितैः पुरोहित pos=n,g=m,c=3,n=p
तदा तदा pos=i
शशास शास् pos=v,p=3,n=s,l=lit
राज्यम् राज्य pos=n,g=n,c=2,n=s
कुरु कुरु pos=n,comp=y
पुंगव पुंगव pos=n,comp=y
अग्रजः अग्रज pos=n,g=m,c=1,n=s
यथा यथा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
वीरः वीर pos=n,g=m,c=1,n=s
प्रपितामहः प्रपितामह pos=n,g=m,c=1,n=s
तथा तथा pos=i