Original

नृपं शिशुं तस्य सुतं प्रचक्रिरे समेत्य सर्वे पुरवासिनो जनाः ।नृपं यमाहुस्तममित्रघातिनं कुरुप्रवीरं जनमेजयं जनाः ॥ ६ ॥

Segmented

नृपम् शिशुम् तस्य सुतम् प्रचक्रिरे समेत्य सर्वे पुर-वासिनः जनाः नृपम् यम् आहुस् तम् अमित्र-घातिनम् कुरु-प्रवीरम् जनमेजयम् जनाः

Analysis

Word Lemma Parse
नृपम् नृप pos=n,g=m,c=2,n=s
शिशुम् शिशु pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
प्रचक्रिरे प्रकृ pos=v,p=3,n=p,l=lit
समेत्य समे pos=vi
सर्वे सर्व pos=n,g=m,c=1,n=p
पुर पुर pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
नृपम् नृप pos=n,g=m,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
आहुस् अह् pos=v,p=3,n=p,l=lit
तम् तद् pos=n,g=m,c=2,n=s
अमित्र अमित्र pos=n,comp=y
घातिनम् घातिन् pos=a,g=m,c=2,n=s
कुरु कुरु pos=n,comp=y
प्रवीरम् प्रवीर pos=n,g=m,c=2,n=s
जनमेजयम् जनमेजय pos=n,g=m,c=2,n=s
जनाः जन pos=n,g=m,c=1,n=p