Original

ततो नृपे तक्षकतेजसा हते प्रयुज्य सर्वाः परलोकसत्क्रियाः ।शुचिर्द्विजो राजपुरोहितस्तदा तथैव ते तस्य नृपस्य मन्त्रिणः ॥ ५ ॥

Segmented

ततो नृपे तक्षक-तेजसा हते प्रयुज्य सर्वाः पर-लोक-सत्क्रियाः शुचिः द्विजो राज-पुरोहितः तदा तथा एव ते तस्य नृपस्य मन्त्रिणः

Analysis

Word Lemma Parse
ततो ततस् pos=i
नृपे नृप pos=n,g=m,c=7,n=s
तक्षक तक्षक pos=n,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
प्रयुज्य प्रयुज् pos=vi
सर्वाः सर्व pos=n,g=f,c=2,n=p
पर पर pos=n,comp=y
लोक लोक pos=n,comp=y
सत्क्रियाः सत्क्रिया pos=n,g=f,c=2,n=p
शुचिः शुचि pos=a,g=m,c=1,n=s
द्विजो द्विज pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
पुरोहितः पुरोहित pos=n,g=m,c=1,n=s
तदा तदा pos=i
तथा तथा pos=i
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
नृपस्य नृप pos=n,g=m,c=6,n=s
मन्त्रिणः मन्त्रिन् pos=n,g=m,c=1,n=p