Original

ततस्तु ते तद्गृहमग्निना वृतं प्रदीप्यमानं विषजेन भोगिनः ।भयात्परित्यज्य दिशः प्रपेदिरे पपात तच्चाशनिताडितं यथा ॥ ४ ॥

Segmented

ततस् तु ते तद् गृहम् अग्निना वृतम् प्रदीप्यमानम् विष-जेन भोगिनः भयात् परित्यज्य दिशः प्रपेदिरे पपात तत् च अशनि-ताडितम् यथा

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
तद् तद् pos=n,g=n,c=2,n=s
गृहम् गृह pos=n,g=n,c=2,n=s
अग्निना अग्नि pos=n,g=m,c=3,n=s
वृतम् वृ pos=va,g=n,c=2,n=s,f=part
प्रदीप्यमानम् प्रदीप् pos=va,g=n,c=2,n=s,f=part
विष विष pos=n,comp=y
जेन pos=a,g=m,c=3,n=s
भोगिनः भोगिन् pos=n,g=m,c=5,n=s
भयात् भय pos=n,g=n,c=5,n=s
परित्यज्य परित्यज् pos=vi
दिशः दिश् pos=n,g=f,c=2,n=p
प्रपेदिरे प्रपद् pos=v,p=3,n=p,l=lit
पपात पत् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=1,n=s
pos=i
अशनि अशनि pos=n,comp=y
ताडितम् ताडय् pos=va,g=n,c=1,n=s,f=part
यथा यथा pos=i