Original

सीमन्तमिव कुर्वाणं नभसः पद्मवर्चसम् ।तक्षकं पन्नगश्रेष्ठं भृशं शोकपरायणाः ॥ ३ ॥

Segmented

सीमन्तम् इव कुर्वाणम् नभसः पद्म-वर्चसम् तक्षकम् पन्नग-श्रेष्ठम् भृशम् शोक-परायणाः

Analysis

Word Lemma Parse
सीमन्तम् सीमन्त pos=n,g=m,c=2,n=s
इव इव pos=i
कुर्वाणम् कृ pos=va,g=m,c=2,n=s,f=part
नभसः नभस् pos=n,g=n,c=6,n=s
पद्म पद्म pos=n,comp=y
वर्चसम् वर्चस् pos=n,g=m,c=2,n=s
तक्षकम् तक्षक pos=n,g=m,c=2,n=s
पन्नग पन्नग pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
भृशम् भृशम् pos=i
शोक शोक pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p