Original

तं तु नादं ततः श्रुत्वा मन्त्रिणस्ते प्रदुद्रुवुः ।अपश्यंश्चैव ते यान्तमाकाशे नागमद्भुतम् ॥ २ ॥

Segmented

तम् तु नादम् ततः श्रुत्वा मन्त्रिणः ते प्रदुद्रुवुः अपश्यन् च एव ते यान्तम् आकाशे नागम् अद्भुतम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
नादम् नाद pos=n,g=m,c=2,n=s
ततः ततस् pos=i
श्रुत्वा श्रु pos=vi
मन्त्रिणः मन्त्रिन् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
प्रदुद्रुवुः प्रद्रु pos=v,p=3,n=p,l=lit
अपश्यन् पश् pos=v,p=3,n=p,l=lan
pos=i
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
यान्तम् या pos=va,g=m,c=2,n=s,f=part
आकाशे आकाश pos=n,g=n,c=7,n=s
नागम् नाग pos=n,g=m,c=2,n=s
अद्भुतम् अद्भुत pos=a,g=m,c=2,n=s