Original

वपुष्टमा चापि वरं पतिं तदा प्रतीतरूपं समवाप्य भूमिपम् ।भावेन रामा रमयां बभूव वै विहारकालेष्ववरोधसुन्दरी ॥ ११ ॥

Segmented

वपुष्टमा च अपि वरम् पतिम् तदा प्रतीत-रूपम् समवाप्य भूमिपम् भावेन रामा रमयांबभूव वै विहार-कालेषु अवरोध-सुन्दरी

Analysis

Word Lemma Parse
वपुष्टमा वपुष्टमा pos=n,g=f,c=1,n=s
pos=i
अपि अपि pos=i
वरम् वर pos=a,g=m,c=2,n=s
पतिम् पति pos=n,g=m,c=2,n=s
तदा तदा pos=i
प्रतीत प्रती pos=va,comp=y,f=part
रूपम् रूप pos=n,g=m,c=2,n=s
समवाप्य समवाप् pos=vi
भूमिपम् भूमिप pos=n,g=m,c=2,n=s
भावेन भाव pos=n,g=m,c=3,n=s
रामा रामा pos=n,g=f,c=1,n=s
रमयांबभूव रमय् pos=v,p=3,n=s,l=lit
वै वै pos=i
विहार विहार pos=n,comp=y
कालेषु काल pos=n,g=m,c=7,n=p
अवरोध अवरोध pos=n,comp=y
सुन्दरी सुन्दर pos=a,g=f,c=1,n=s