Original

सरःसु फुल्लेषु वनेषु चैव ह प्रसन्नचेता विजहार वीर्यवान् ।तथा स राजन्यवरो विजह्रिवान्यथोर्वशीं प्राप्य पुरा पुरूरवाः ॥ १० ॥

Segmented

सरःसु फुल्लेषु वनेषु च एव ह प्रसन्न-चेताः विजहार वीर्यवान् तथा स राजन्य-वरः विजह्रिवान् यथा उर्वशीम् प्राप्य पुरा पुरूरवाः

Analysis

Word Lemma Parse
सरःसु सरस् pos=n,g=n,c=7,n=p
फुल्लेषु फुल्ल pos=a,g=n,c=7,n=p
वनेषु वन pos=n,g=n,c=7,n=p
pos=i
एव एव pos=i
pos=i
प्रसन्न प्रसद् pos=va,comp=y,f=part
चेताः चेतस् pos=n,g=m,c=1,n=s
विजहार विहृ pos=v,p=3,n=s,l=lit
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
तथा तथा pos=i
तद् pos=n,g=m,c=1,n=s
राजन्य राजन्य pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
विजह्रिवान् विहृ pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
उर्वशीम् उर्वशी pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
पुरा पुरा pos=i
पुरूरवाः पुरूरवस् pos=n,g=m,c=1,n=s